The Sanskrit Reader Companion

Show Summary of Solutions

Input: pauṃścalyāc calacittāc ca naisnehyāc ca svabhāvataḥ rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate

Sentence: पौंश्चल्यात् चलचित्तात् च नैस्नेह्यात् च स्वभावतः रक्षिता यत्नतः अपीह भर्तृष्वेता विकुर्वते
पौंश्चल्यात् चल चित्तात् नैस्नेह्यात् स्वभावतः रक्षिताः यत्नतः अपि इह भर्तृषु एताः विकुर्वते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria